B 340-13 Bhūmānayanavāsanā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/13
Title: Bhūmānayanavāsanā
Dimensions: 24.2 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2637
Remarks:


Reel No. B 340-13 MTM Inventory No.: 11764

Reel No.: B 340/13a

Title Bhūmānayanavāsanā

Author Divākara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 24.2 x 11.0 cm

Folios 4

Lines per Folio 8–9

Foliation figures in the upper left-hand margin under the abbreviation bhū vā and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/2637a

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśaṃ bhaje

śivasya pādābjayugaṃ praṇamya

sa(cchiṣya)saṃtoṣakarīm apūrvām

vadāmi bhūmānayanasya samyag

ya (!) sadvāsanāṃ bhāskarabhāṣitasya 1

khaṃḍadvayaṃ bhūdyūtivistṛte (!) [ʼ]stu

tatreṃdumārge [ʼ]pi citipramāṇam

†ekamyādīvyāsasamaṃ† dvitīyaṃ

tadaṃtare †bhūpyutivistṛti† syāt 2

śaśāṃkamārge prathamasya tāvat

saṃsādhanārthaṃ tanupāta eṣaḥ

bhūtyā sa hīnaraviviṃbasame diśaṃkū (!)

dīpo (!) śraye dinakaraśravaṇena tulyaṃ 3 (!)<ref name="ftn1">Metere is destroyed.</ref>(fol. 1v1–4)

End

śrīr astu bhūmiprabhāsādhanavāsanāyā

dīvākareṇāṃ (!) gamitānupatiḥ (!)

toṣāya vidvatkamalākarasya

spaṣṭo||dītā (!) sā samagā<ref name="ftn2">It possibly be samagāt.</ref> (!) samāptim 15

śrībhāskarācāryyaniruktabhūmā­­-

saṃsādhanasya svakṛ|topapatiṃ (!)

kāśīti saṃjñāya dadau likhitvā

mitrāya sūjñāya (!) divākarāryaḥ (!) (fol. 4r4–7)

Colophon

iti śrīsakalāgamācāryaśrīmannṛsiṃhadaivajñātmajadivākaraviracitā bhūmānayanavāsanā samāptaḥ (!) śuma (!) stu ❁ ❁ ❁ (fol. 4r7–8)

Microfilm Details

Reel No. B 340/13a

Date of Filming 06-08-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 3t–5b

Catalogued by BK

Date 26-06-2007

Bibliography


<references/>